MENU

Nakshatra Mantra

As you know there are 27 Nakshatras in Astrology and theyplayaimportant role in astrology.Nakshatra Mantras are as one of the most reliable remedies of Vedic Astrology and many persons use mantras to remove problems from life.You can chant Nakshatra Mantra by yourself or get it done by some priest(Brahman).Our Good or Bad karma is based on the positions of nakshatra in our birthchart. Native who born in bad nakshatrain birthchart will cause many obstacles in success and problems in career, business, marriage, love &relationship, finance and health problems.

If you do the regular practices of chanting mantra of your nakshatra, will lead to obtaining the blessings from your God to remove all obstacles in life and get good health, wealth and prosperityas well as physical, mental and spiritual health too.All mantras are locked in the sense that its true import can only be revealed by only those who have practiced it and attained 'siddhi'.

Here, the following are all 27 Nakshatra Mantra from Vedic Astrology which have bothGayatri Mantra and Beej Mantra.

27 Nakshatra Mantra – Gayatri | Beej Mantra


Aswini

Gayatri Mantra

ॐ अश्विनातेजसाचक्षु: प्राणेन सरस्वती वीर्य्यम् । वाचेन्द्रोबलेनेन्द्रायदधुरिन्द्रियम्।

Beej Mantra

ॐ अश्विभ्यां नम: ।


Bharani

Gayatri Mantra

ॐ यमायत्वामखायत्वा सूर्य्यस्यत्वातपसे देवस्यत्वा सवितामध्वानक्तु पृथ्वियाःस गुँ स्पृशस्पाहि । अर्चिरसिशोचिरसि तपोसि।।

Beej Mantra

ॐयमाय नमः।


Krittika

Gayatri Mantra

ॐ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः। मूर्द्धा कवीरयीणाम्। ।

Beej Mantra

ॐ अग्नये नम: ।


Rohini

Gayatri Mantra

ॐब्रह्मजज्ञानंप्रथमम्पुरस्ताद्विसीमत: सुरुचोव्वेनआव:। सबुध्न्या उपमाअस्यविष्ठाः सतश्चयोनिमतश्चव्विवः।।

Beej Mantra

ॐ ब्रह्मणे नम: ।


Mrigashira

Gayatri Mantra

ॐ सोमोधेनु गुँ सोमोअर्वन्तमाशु गुँ सोमोवीरङ्कर्मण्यन्ददाति। सादन्न्यम्विदत्थ्य गुँ सभेयम्पितृश्रवणंयोददाशदस्मै।।

Beej Mantra

ॐ चन्द्रमसे नम: ।


Ardra

Gayatri Mantra

ॐ नमस्तेरुद्रमन्यवSउतोत इषवेनम: बाहुभ्यामुततेनम: ।।

Beej Mantra

ॐ रुद्राय नम: ।


Punarvasu

Gayatri Mantra

ॐअदितिर्द्योरदितिरन्तरिक्षमदितिर्मातासपितासपुत्र:विश्वेदेवा अदिति:पञ्चजनाअदितिर्जातमदितिर्ज्जनित्वम् ।।

Beej Mantra

ॐ अदित्यैनम: ।।


Pushya:

Gayatri Mantra

ॐ बृहस्पतेअतियदर्योअर्हा द्युमद्विभातिक्रतुमज्जनेषु । यद्दीदयच्छवसॠतप्रजात तदस्मासुद्रविणंधेहि चित्रम्।।

Beej Mantra

ॐ बृहस्पतये नम: ।


Ashlesha

Gayatri Mantra

ॐ नमोSस्तुसर्पेभ्यो येकेचपृथिवीमनु। येअन्तरिक्षेयेदेवितेभ्य: सर्पेभ्यो नम: ।।

Beej Mantra

ॐ सर्पेभ्यो नम:।


Magha

Gayatri Mantra

ॐ पितृभ्य: स्वधायिभ्यः स्वाधानम: पितामहेभ्य: स्वधायिभ्य: स्वधानम: । प्रपितामहेभ्य स्वधायिभ्यः स्वधानम:अक्षन्पितरोSमीमदन्त पितरोतितृपन्तपितरःपितर:शुन्धध्वम्।।

Beej Mantra

ॐ पितृभ्यो नम: ।


PurvaPhalguni

Gayatri Mantra

ॐ भगप्रणेतर्भगसत्यराधो भगे मान्धियमुदवाददन्न: । भगप्रनोजनयगोभिरश्वैर्भगप्रनृभिर्नृवन्त: स्याम||

Beej Mantra

ॐ भगाय नम: ।


UttraPhalguni

Gayatri Mantra

ॐ दैव्या वद्ध्वर्ज्जूआगत गुँ रथेन सूर्य्यत्वचा । मध्वायज्ञ गुँ समञ्जाथे।। तंप्रक्त्नथा यंव्वेनश्चित्रं देवानाम्।।

Beej Mantra

ॐ अर्यम्णे नम: ।


Hasta

Gayatri Mantra

ॐ विभ्राड्बृहत्पिवतु सोम्यं मध्वायुर्द्दधद्यज्ञपतावविर्हुतम्। वातजूतोयोअभिरक्षतित्मना प्रजाःपुपोषपुरुधाव्विराजति ।

Beej Mantra

ॐ सूर्याय नम: ।


Chitra

Gayatri Mantra

ॐ त्वष्टातुरीपोअद्धुत इन्द्राग्नी पुष्टिवर्द्धना । द्विपदाच्छ्न्दइन्द्रियमुक्षागौर्न्नव्वयोदधु: ।

Beej Mantra

ॐ विश्वकर्मणे नमः || त्वष्ट्रेनम:।


Swati

Gayatri Mantra

ॐ वायोरग्ग्रेगायज्ञप्प्रीःसाकङ्गन्मनसायज्ञम्। शिवोनियुद्भिः शिवाभिः।।

Beej Mantra

ॐ वायवे नम: ।


Vishakha

Gayatri Mantra

ॐ इन्द्रान्गी आगत गुँ सुतं गीर्भिर्न्नभो वरेण्यम् । अस्यपातन्घियेषिता ।।

Beej Mantra

ॐ इन्द्रान्गीभ्यां नम: ।


Anuradha

Gayatri Mantra

ॐ नमो मित्रस्यवरुणस्य चक्षसे महोदेवायतदृतगुँ सपर्यत । दूरेदृशेदेव जाताय केतवे दिवस्पुत्राय सूर्यायशगुँ सत ।|

Beej Mantra

ॐ मित्राय नम: ।


Jyeshtha

Gayatri Mantra

ॐ त्रातारमिन्द्रमवितारमिन्द्र गुँ हवे हवे सुहव गुँ शूरमिन्द्रम् । व्हयामि शक्रंपुरुहूतमिन्द्र गुँ स्वस्तिनोमघवा धात्विन्द्र: । ।

Beej Mantra

ॐ इन्द्राय नम: ।


Mula

Gayatri Mantra

ॐ मातेवपुत्रम्पृथिवी पुरीष्यमग्नि गुँ स्वयोनावभारुखा। तांविश्वैदेवैर्ॠतुभि: संविदान: प्रजापतिर्विश्वकर्मा विमुञ्चतु ।।

Beej Mantra

ॐ निर्ॠतये नम: ।


Purvashadha

Gayatri Mantra

ॐ अपाघमपकिल्विषम पकृत्यामपोरप:। अपामार्गत्वमस्मदपदु: स्वपन्य गुँ सुव।।

Beej Mantra

ॐ अद्भ्यो नम: ।


Uttarashadha

Gayatri Mantra

ॐ विश्वे अद्य मरुतो विश्वSऊती विश्वेभवन्त्वग्नय: समिद्धा:। विश्वेनोदेवा अवसागमन्तु विश्वमस्तु द्रविणं वाजोअस्मे ।।

Beej Mantra

ॐविश्वेभ्यो देवेभ्यो नमः।


Shravana

Gayatri Mantra

ॐ विष्णोरराटमसिव्विष्णोः श्नप्त्रेस्त्थोव्विष्णोःस्यूरसिव्विष्णोर्ध्रुवोसि । व्वैष्णवमसिव्विष्णवेत्त्वा ।

Beej Mantra

ॐ विष्णवे नम: ।


Dhanishta

Gayatri Mantra

ॐ वसो:पवित्रमसि शतधारंवसो: पवित्रमसि सहस्रधारम् । देवस्त्वा सविता पुनातुव्वसो: पवित्रेणशतधारेणसुप्वा कामधुक्ष: ।।

Beej Mantra

ॐ वसुभ्यो नम: ।


Shatabhisha

Gayatri Mantra

ॐवरुणस्योत्तम्भनमसिव्वरुणस्यस्कम्भसर्ज्जनीस्थोव्वरुस्यॠतसदन्यसि व्वरुणस्यॠतमदनमसिव्वरुणस्यॠतसदनमासीद।।

Beej Mantra

ॐ वरुणाय नम: ।


Poorvabhadrapada

Gayatri Mantra

ॐ उतनोहिर्बुध्न्यः श्रृणोत्वज एकपात्पृथिवी समुद्र: विश्वेदेवा ॠता वृधो हुवानास्तुतामंत्राः कविशस्त्ता अवन्तु ।।

Beej Mantra

ॐ अजैकपदे नम:।


Uttarabhadrapada

Gayatri Mantra

ॐ शिवोनामासिस्वधितिस्ते पिता नमस्तेSस्तुमामाहि गुँ सीः निवर्त्तयाम्यायुषेSन्नाद्याय प्रजननायरायस्पोषाय सुप्रजास्त्वायसुवीर्याय।।

Beej Mantra

ॐ अहिर्बुध्न्याय नम: ।


Revati

Gayatri Mantra

ॐ पूषन्तवव्रतेवयन्नरिष्येम कदाचन । स्तोतारस्त्तइहस्मसि।।

Beej Mantra

ॐ पूष्णे नम: ।